Sanskrit tools

Sanskrit declension


Declension of शुभंयु śubhaṁyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयुः śubhaṁyuḥ
शुभंयू śubhaṁyū
शुभंयवः śubhaṁyavaḥ
Vocative शुभंयो śubhaṁyo
शुभंयू śubhaṁyū
शुभंयवः śubhaṁyavaḥ
Accusative शुभंयुम् śubhaṁyum
शुभंयू śubhaṁyū
शुभंयून् śubhaṁyūn
Instrumental शुभंयुना śubhaṁyunā
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभिः śubhaṁyubhiḥ
Dative शुभंयवे śubhaṁyave
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभ्यः śubhaṁyubhyaḥ
Ablative शुभंयोः śubhaṁyoḥ
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभ्यः śubhaṁyubhyaḥ
Genitive शुभंयोः śubhaṁyoḥ
शुभंय्वोः śubhaṁyvoḥ
शुभंयूनाम् śubhaṁyūnām
Locative शुभंयौ śubhaṁyau
शुभंय्वोः śubhaṁyvoḥ
शुभंयुषु śubhaṁyuṣu