Singular | Dual | Plural | |
Nominative |
शुभंयुः
śubhaṁyuḥ |
शुभंयू
śubhaṁyū |
शुभंयवः
śubhaṁyavaḥ |
Vocative |
शुभंयो
śubhaṁyo |
शुभंयू
śubhaṁyū |
शुभंयवः
śubhaṁyavaḥ |
Accusative |
शुभंयुम्
śubhaṁyum |
शुभंयू
śubhaṁyū |
शुभंयूः
śubhaṁyūḥ |
Instrumental |
शुभंय्वा
śubhaṁyvā |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभिः
śubhaṁyubhiḥ |
Dative |
शुभंयवे
śubhaṁyave शुभंय्वै śubhaṁyvai |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभ्यः
śubhaṁyubhyaḥ |
Ablative |
शुभंयोः
śubhaṁyoḥ शुभंय्वाः śubhaṁyvāḥ |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभ्यः
śubhaṁyubhyaḥ |
Genitive |
शुभंयोः
śubhaṁyoḥ शुभंय्वाः śubhaṁyvāḥ |
शुभंय्वोः
śubhaṁyvoḥ |
शुभंयूनाम्
śubhaṁyūnām |
Locative |
शुभंयौ
śubhaṁyau शुभंय्वाम् śubhaṁyvām |
शुभंय्वोः
śubhaṁyvoḥ |
शुभंयुषु
śubhaṁyuṣu |