Sanskrit tools

Sanskrit declension


Declension of शुभस्पति śubhaspati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभस्पतिः śubhaspatiḥ
शुभस्पती śubhaspatī
शुभस्पतयः śubhaspatayaḥ
Vocative शुभस्पते śubhaspate
शुभस्पती śubhaspatī
शुभस्पतयः śubhaspatayaḥ
Accusative शुभस्पतिम् śubhaspatim
शुभस्पती śubhaspatī
शुभस्पतीन् śubhaspatīn
Instrumental शुभस्पतिना śubhaspatinā
शुभस्पतिभ्याम् śubhaspatibhyām
शुभस्पतिभिः śubhaspatibhiḥ
Dative शुभस्पतये śubhaspataye
शुभस्पतिभ्याम् śubhaspatibhyām
शुभस्पतिभ्यः śubhaspatibhyaḥ
Ablative शुभस्पतेः śubhaspateḥ
शुभस्पतिभ्याम् śubhaspatibhyām
शुभस्पतिभ्यः śubhaspatibhyaḥ
Genitive शुभस्पतेः śubhaspateḥ
शुभस्पत्योः śubhaspatyoḥ
शुभस्पतीनाम् śubhaspatīnām
Locative शुभस्पतौ śubhaspatau
शुभस्पत्योः śubhaspatyoḥ
शुभस्पतिषु śubhaspatiṣu