Singular | Dual | Plural | |
Nominative |
शुभानम्
śubhānam |
शुभाने
śubhāne |
शुभानानि
śubhānāni |
Vocative |
शुभान
śubhāna |
शुभाने
śubhāne |
शुभानानि
śubhānāni |
Accusative |
शुभानम्
śubhānam |
शुभाने
śubhāne |
शुभानानि
śubhānāni |
Instrumental |
शुभानेन
śubhānena |
शुभानाभ्याम्
śubhānābhyām |
शुभानैः
śubhānaiḥ |
Dative |
शुभानाय
śubhānāya |
शुभानाभ्याम्
śubhānābhyām |
शुभानेभ्यः
śubhānebhyaḥ |
Ablative |
शुभानात्
śubhānāt |
शुभानाभ्याम्
śubhānābhyām |
शुभानेभ्यः
śubhānebhyaḥ |
Genitive |
शुभानस्य
śubhānasya |
शुभानयोः
śubhānayoḥ |
शुभानानाम्
śubhānānām |
Locative |
शुभाने
śubhāne |
शुभानयोः
śubhānayoḥ |
शुभानेषु
śubhāneṣu |