Sanskrit tools

Sanskrit declension


Declension of शुभान śubhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभानम् śubhānam
शुभाने śubhāne
शुभानानि śubhānāni
Vocative शुभान śubhāna
शुभाने śubhāne
शुभानानि śubhānāni
Accusative शुभानम् śubhānam
शुभाने śubhāne
शुभानानि śubhānāni
Instrumental शुभानेन śubhānena
शुभानाभ्याम् śubhānābhyām
शुभानैः śubhānaiḥ
Dative शुभानाय śubhānāya
शुभानाभ्याम् śubhānābhyām
शुभानेभ्यः śubhānebhyaḥ
Ablative शुभानात् śubhānāt
शुभानाभ्याम् śubhānābhyām
शुभानेभ्यः śubhānebhyaḥ
Genitive शुभानस्य śubhānasya
शुभानयोः śubhānayoḥ
शुभानानाम् śubhānānām
Locative शुभाने śubhāne
शुभानयोः śubhānayoḥ
शुभानेषु śubhāneṣu