Singular | Dual | Plural | |
Nominative |
शुभितः
śubhitaḥ |
शुभितौ
śubhitau |
शुभिताः
śubhitāḥ |
Vocative |
शुभित
śubhita |
शुभितौ
śubhitau |
शुभिताः
śubhitāḥ |
Accusative |
शुभितम्
śubhitam |
शुभितौ
śubhitau |
शुभितान्
śubhitān |
Instrumental |
शुभितेन
śubhitena |
शुभिताभ्याम्
śubhitābhyām |
शुभितैः
śubhitaiḥ |
Dative |
शुभिताय
śubhitāya |
शुभिताभ्याम्
śubhitābhyām |
शुभितेभ्यः
śubhitebhyaḥ |
Ablative |
शुभितात्
śubhitāt |
शुभिताभ्याम्
śubhitābhyām |
शुभितेभ्यः
śubhitebhyaḥ |
Genitive |
शुभितस्य
śubhitasya |
शुभितयोः
śubhitayoḥ |
शुभितानाम्
śubhitānām |
Locative |
शुभिते
śubhite |
शुभितयोः
śubhitayoḥ |
शुभितेषु
śubhiteṣu |