Sanskrit tools

Sanskrit declension


Declension of शुभित śubhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभितः śubhitaḥ
शुभितौ śubhitau
शुभिताः śubhitāḥ
Vocative शुभित śubhita
शुभितौ śubhitau
शुभिताः śubhitāḥ
Accusative शुभितम् śubhitam
शुभितौ śubhitau
शुभितान् śubhitān
Instrumental शुभितेन śubhitena
शुभिताभ्याम् śubhitābhyām
शुभितैः śubhitaiḥ
Dative शुभिताय śubhitāya
शुभिताभ्याम् śubhitābhyām
शुभितेभ्यः śubhitebhyaḥ
Ablative शुभितात् śubhitāt
शुभिताभ्याम् śubhitābhyām
शुभितेभ्यः śubhitebhyaḥ
Genitive शुभितस्य śubhitasya
शुभितयोः śubhitayoḥ
शुभितानाम् śubhitānām
Locative शुभिते śubhite
शुभितयोः śubhitayoḥ
शुभितेषु śubhiteṣu