Sanskrit tools

Sanskrit declension


Declension of शुभिता śubhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभिता śubhitā
शुभिते śubhite
शुभिताः śubhitāḥ
Vocative शुभिते śubhite
शुभिते śubhite
शुभिताः śubhitāḥ
Accusative शुभिताम् śubhitām
शुभिते śubhite
शुभिताः śubhitāḥ
Instrumental शुभितया śubhitayā
शुभिताभ्याम् śubhitābhyām
शुभिताभिः śubhitābhiḥ
Dative शुभितायै śubhitāyai
शुभिताभ्याम् śubhitābhyām
शुभिताभ्यः śubhitābhyaḥ
Ablative शुभितायाः śubhitāyāḥ
शुभिताभ्याम् śubhitābhyām
शुभिताभ्यः śubhitābhyaḥ
Genitive शुभितायाः śubhitāyāḥ
शुभितयोः śubhitayoḥ
शुभितानाम् śubhitānām
Locative शुभितायाम् śubhitāyām
शुभितयोः śubhitayoḥ
शुभितासु śubhitāsu