Sanskrit tools

Sanskrit declension


Declension of शुभ्र śubhra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रम् śubhram
शुभ्रे śubhre
शुभ्राणि śubhrāṇi
Vocative शुभ्र śubhra
शुभ्रे śubhre
शुभ्राणि śubhrāṇi
Accusative शुभ्रम् śubhram
शुभ्रे śubhre
शुभ्राणि śubhrāṇi
Instrumental शुभ्रेण śubhreṇa
शुभ्राभ्याम् śubhrābhyām
शुभ्रैः śubhraiḥ
Dative शुभ्राय śubhrāya
शुभ्राभ्याम् śubhrābhyām
शुभ्रेभ्यः śubhrebhyaḥ
Ablative शुभ्रात् śubhrāt
शुभ्राभ्याम् śubhrābhyām
शुभ्रेभ्यः śubhrebhyaḥ
Genitive शुभ्रस्य śubhrasya
शुभ्रयोः śubhrayoḥ
शुभ्राणाम् śubhrāṇām
Locative शुभ्रे śubhre
शुभ्रयोः śubhrayoḥ
शुभ्रेषु śubhreṣu