| Singular | Dual | Plural |
Nominative |
शुभ्रखादिः
śubhrakhādiḥ
|
शुभ्रखादी
śubhrakhādī
|
शुभ्रखादयः
śubhrakhādayaḥ
|
Vocative |
शुभ्रखादे
śubhrakhāde
|
शुभ्रखादी
śubhrakhādī
|
शुभ्रखादयः
śubhrakhādayaḥ
|
Accusative |
शुभ्रखादिम्
śubhrakhādim
|
शुभ्रखादी
śubhrakhādī
|
शुभ्रखादीन्
śubhrakhādīn
|
Instrumental |
शुभ्रखादिना
śubhrakhādinā
|
शुभ्रखादिभ्याम्
śubhrakhādibhyām
|
शुभ्रखादिभिः
śubhrakhādibhiḥ
|
Dative |
शुभ्रखादये
śubhrakhādaye
|
शुभ्रखादिभ्याम्
śubhrakhādibhyām
|
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ
|
Ablative |
शुभ्रखादेः
śubhrakhādeḥ
|
शुभ्रखादिभ्याम्
śubhrakhādibhyām
|
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ
|
Genitive |
शुभ्रखादेः
śubhrakhādeḥ
|
शुभ्रखाद्योः
śubhrakhādyoḥ
|
शुभ्रखादीनाम्
śubhrakhādīnām
|
Locative |
शुभ्रखादौ
śubhrakhādau
|
शुभ्रखाद्योः
śubhrakhādyoḥ
|
शुभ्रखादिषु
śubhrakhādiṣu
|