Sanskrit tools

Sanskrit declension


Declension of शुभ्रखादि śubhrakhādi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रखादिः śubhrakhādiḥ
शुभ्रखादी śubhrakhādī
शुभ्रखादयः śubhrakhādayaḥ
Vocative शुभ्रखादे śubhrakhāde
शुभ्रखादी śubhrakhādī
शुभ्रखादयः śubhrakhādayaḥ
Accusative शुभ्रखादिम् śubhrakhādim
शुभ्रखादी śubhrakhādī
शुभ्रखादीः śubhrakhādīḥ
Instrumental शुभ्रखाद्या śubhrakhādyā
शुभ्रखादिभ्याम् śubhrakhādibhyām
शुभ्रखादिभिः śubhrakhādibhiḥ
Dative शुभ्रखादये śubhrakhādaye
शुभ्रखाद्यै śubhrakhādyai
शुभ्रखादिभ्याम् śubhrakhādibhyām
शुभ्रखादिभ्यः śubhrakhādibhyaḥ
Ablative शुभ्रखादेः śubhrakhādeḥ
शुभ्रखाद्याः śubhrakhādyāḥ
शुभ्रखादिभ्याम् śubhrakhādibhyām
शुभ्रखादिभ्यः śubhrakhādibhyaḥ
Genitive शुभ्रखादेः śubhrakhādeḥ
शुभ्रखाद्याः śubhrakhādyāḥ
शुभ्रखाद्योः śubhrakhādyoḥ
शुभ्रखादीनाम् śubhrakhādīnām
Locative शुभ्रखादौ śubhrakhādau
शुभ्रखाद्याम् śubhrakhādyām
शुभ्रखाद्योः śubhrakhādyoḥ
शुभ्रखादिषु śubhrakhādiṣu