Singular | Dual | Plural | |
Nominative |
शुभ्रखादिः
śubhrakhādiḥ |
शुभ्रखादी
śubhrakhādī |
शुभ्रखादयः
śubhrakhādayaḥ |
Vocative |
शुभ्रखादे
śubhrakhāde |
शुभ्रखादी
śubhrakhādī |
शुभ्रखादयः
śubhrakhādayaḥ |
Accusative |
शुभ्रखादिम्
śubhrakhādim |
शुभ्रखादी
śubhrakhādī |
शुभ्रखादीः
śubhrakhādīḥ |
Instrumental |
शुभ्रखाद्या
śubhrakhādyā |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभिः
śubhrakhādibhiḥ |
Dative |
शुभ्रखादये
śubhrakhādaye शुभ्रखाद्यै śubhrakhādyai |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Ablative |
शुभ्रखादेः
śubhrakhādeḥ शुभ्रखाद्याः śubhrakhādyāḥ |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Genitive |
शुभ्रखादेः
śubhrakhādeḥ शुभ्रखाद्याः śubhrakhādyāḥ |
शुभ्रखाद्योः
śubhrakhādyoḥ |
शुभ्रखादीनाम्
śubhrakhādīnām |
Locative |
शुभ्रखादौ
śubhrakhādau शुभ्रखाद्याम् śubhrakhādyām |
शुभ्रखाद्योः
śubhrakhādyoḥ |
शुभ्रखादिषु
śubhrakhādiṣu |