Sanskrit tools

Sanskrit declension


Declension of शुभ्रत्व śubhratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रत्वम् śubhratvam
शुभ्रत्वे śubhratve
शुभ्रत्वानि śubhratvāni
Vocative शुभ्रत्व śubhratva
शुभ्रत्वे śubhratve
शुभ्रत्वानि śubhratvāni
Accusative शुभ्रत्वम् śubhratvam
शुभ्रत्वे śubhratve
शुभ्रत्वानि śubhratvāni
Instrumental शुभ्रत्वेन śubhratvena
शुभ्रत्वाभ्याम् śubhratvābhyām
शुभ्रत्वैः śubhratvaiḥ
Dative शुभ्रत्वाय śubhratvāya
शुभ्रत्वाभ्याम् śubhratvābhyām
शुभ्रत्वेभ्यः śubhratvebhyaḥ
Ablative शुभ्रत्वात् śubhratvāt
शुभ्रत्वाभ्याम् śubhratvābhyām
शुभ्रत्वेभ्यः śubhratvebhyaḥ
Genitive शुभ्रत्वस्य śubhratvasya
शुभ्रत्वयोः śubhratvayoḥ
शुभ्रत्वानाम् śubhratvānām
Locative शुभ्रत्वे śubhratve
शुभ्रत्वयोः śubhratvayoḥ
शुभ्रत्वेषु śubhratveṣu