| Singular | Dual | Plural |
Nominative |
शुभ्रत्वम्
śubhratvam
|
शुभ्रत्वे
śubhratve
|
शुभ्रत्वानि
śubhratvāni
|
Vocative |
शुभ्रत्व
śubhratva
|
शुभ्रत्वे
śubhratve
|
शुभ्रत्वानि
śubhratvāni
|
Accusative |
शुभ्रत्वम्
śubhratvam
|
शुभ्रत्वे
śubhratve
|
शुभ्रत्वानि
śubhratvāni
|
Instrumental |
शुभ्रत्वेन
śubhratvena
|
शुभ्रत्वाभ्याम्
śubhratvābhyām
|
शुभ्रत्वैः
śubhratvaiḥ
|
Dative |
शुभ्रत्वाय
śubhratvāya
|
शुभ्रत्वाभ्याम्
śubhratvābhyām
|
शुभ्रत्वेभ्यः
śubhratvebhyaḥ
|
Ablative |
शुभ्रत्वात्
śubhratvāt
|
शुभ्रत्वाभ्याम्
śubhratvābhyām
|
शुभ्रत्वेभ्यः
śubhratvebhyaḥ
|
Genitive |
शुभ्रत्वस्य
śubhratvasya
|
शुभ्रत्वयोः
śubhratvayoḥ
|
शुभ्रत्वानाम्
śubhratvānām
|
Locative |
शुभ्रत्वे
śubhratve
|
शुभ्रत्वयोः
śubhratvayoḥ
|
शुभ्रत्वेषु
śubhratveṣu
|