Sanskrit tools

Sanskrit declension


Declension of शुभ्रदत् śubhradat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative शुभ्रदन् śubhradan
शुभ्रदन्तौ śubhradantau
शुभ्रदन्तः śubhradantaḥ
Vocative शुभ्रदन् śubhradan
शुभ्रदन्तौ śubhradantau
शुभ्रदन्तः śubhradantaḥ
Accusative शुभ्रदन्तम् śubhradantam
शुभ्रदन्तौ śubhradantau
शुभ्रदतः śubhradataḥ
Instrumental शुभ्रदता śubhradatā
शुभ्रदद्भ्याम् śubhradadbhyām
शुभ्रदद्भिः śubhradadbhiḥ
Dative शुभ्रदते śubhradate
शुभ्रदद्भ्याम् śubhradadbhyām
शुभ्रदद्भ्यः śubhradadbhyaḥ
Ablative शुभ्रदतः śubhradataḥ
शुभ्रदद्भ्याम् śubhradadbhyām
शुभ्रदद्भ्यः śubhradadbhyaḥ
Genitive शुभ्रदतः śubhradataḥ
शुभ्रदतोः śubhradatoḥ
शुभ्रदताम् śubhradatām
Locative शुभ्रदति śubhradati
शुभ्रदतोः śubhradatoḥ
शुभ्रदत्सु śubhradatsu