| Singular | Dual | Plural |
Nominative |
शुभ्रदन्
śubhradan
|
शुभ्रदन्तौ
śubhradantau
|
शुभ्रदन्तः
śubhradantaḥ
|
Vocative |
शुभ्रदन्
śubhradan
|
शुभ्रदन्तौ
śubhradantau
|
शुभ्रदन्तः
śubhradantaḥ
|
Accusative |
शुभ्रदन्तम्
śubhradantam
|
शुभ्रदन्तौ
śubhradantau
|
शुभ्रदतः
śubhradataḥ
|
Instrumental |
शुभ्रदता
śubhradatā
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भिः
śubhradadbhiḥ
|
Dative |
शुभ्रदते
śubhradate
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भ्यः
śubhradadbhyaḥ
|
Ablative |
शुभ्रदतः
śubhradataḥ
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भ्यः
śubhradadbhyaḥ
|
Genitive |
शुभ्रदतः
śubhradataḥ
|
शुभ्रदतोः
śubhradatoḥ
|
शुभ्रदताम्
śubhradatām
|
Locative |
शुभ्रदति
śubhradati
|
शुभ्रदतोः
śubhradatoḥ
|
शुभ्रदत्सु
śubhradatsu
|