Sanskrit tools

Sanskrit declension


Declension of शुभ्रयामा śubhrayāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रयामा śubhrayāmā
शुभ्रयामे śubhrayāme
शुभ्रयामाः śubhrayāmāḥ
Vocative शुभ्रयामे śubhrayāme
शुभ्रयामे śubhrayāme
शुभ्रयामाः śubhrayāmāḥ
Accusative शुभ्रयामाम् śubhrayāmām
शुभ्रयामे śubhrayāme
शुभ्रयामाः śubhrayāmāḥ
Instrumental शुभ्रयामया śubhrayāmayā
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामाभिः śubhrayāmābhiḥ
Dative शुभ्रयामायै śubhrayāmāyai
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामाभ्यः śubhrayāmābhyaḥ
Ablative शुभ्रयामायाः śubhrayāmāyāḥ
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामाभ्यः śubhrayāmābhyaḥ
Genitive शुभ्रयामायाः śubhrayāmāyāḥ
शुभ्रयामयोः śubhrayāmayoḥ
शुभ्रयामाणाम् śubhrayāmāṇām
Locative शुभ्रयामायाम् śubhrayāmāyām
शुभ्रयामयोः śubhrayāmayoḥ
शुभ्रयामासु śubhrayāmāsu