Sanskrit tools

Sanskrit declension


Declension of शुभ्रयाम śubhrayāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रयामम् śubhrayāmam
शुभ्रयामे śubhrayāme
शुभ्रयामाणि śubhrayāmāṇi
Vocative शुभ्रयाम śubhrayāma
शुभ्रयामे śubhrayāme
शुभ्रयामाणि śubhrayāmāṇi
Accusative शुभ्रयामम् śubhrayāmam
शुभ्रयामे śubhrayāme
शुभ्रयामाणि śubhrayāmāṇi
Instrumental शुभ्रयामेण śubhrayāmeṇa
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामैः śubhrayāmaiḥ
Dative शुभ्रयामाय śubhrayāmāya
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामेभ्यः śubhrayāmebhyaḥ
Ablative शुभ्रयामात् śubhrayāmāt
शुभ्रयामाभ्याम् śubhrayāmābhyām
शुभ्रयामेभ्यः śubhrayāmebhyaḥ
Genitive शुभ्रयामस्य śubhrayāmasya
शुभ्रयामयोः śubhrayāmayoḥ
शुभ्रयामाणाम् śubhrayāmāṇām
Locative शुभ्रयामे śubhrayāme
शुभ्रयामयोः śubhrayāmayoḥ
शुभ्रयामेषु śubhrayāmeṣu