| Singular | Dual | Plural |
Nominative |
शुभ्रयामम्
śubhrayāmam
|
शुभ्रयामे
śubhrayāme
|
शुभ्रयामाणि
śubhrayāmāṇi
|
Vocative |
शुभ्रयाम
śubhrayāma
|
शुभ्रयामे
śubhrayāme
|
शुभ्रयामाणि
śubhrayāmāṇi
|
Accusative |
शुभ्रयामम्
śubhrayāmam
|
शुभ्रयामे
śubhrayāme
|
शुभ्रयामाणि
śubhrayāmāṇi
|
Instrumental |
शुभ्रयामेण
śubhrayāmeṇa
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामैः
śubhrayāmaiḥ
|
Dative |
शुभ्रयामाय
śubhrayāmāya
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामेभ्यः
śubhrayāmebhyaḥ
|
Ablative |
शुभ्रयामात्
śubhrayāmāt
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामेभ्यः
śubhrayāmebhyaḥ
|
Genitive |
शुभ्रयामस्य
śubhrayāmasya
|
शुभ्रयामयोः
śubhrayāmayoḥ
|
शुभ्रयामाणाम्
śubhrayāmāṇām
|
Locative |
शुभ्रयामे
śubhrayāme
|
शुभ्रयामयोः
śubhrayāmayoḥ
|
शुभ्रयामेषु
śubhrayāmeṣu
|