Sanskrit tools

Sanskrit declension


Declension of शुभ्रशस्तमा śubhraśastamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रशस्तमा śubhraśastamā
शुभ्रशस्तमे śubhraśastame
शुभ्रशस्तमाः śubhraśastamāḥ
Vocative शुभ्रशस्तमे śubhraśastame
शुभ्रशस्तमे śubhraśastame
शुभ्रशस्तमाः śubhraśastamāḥ
Accusative शुभ्रशस्तमाम् śubhraśastamām
शुभ्रशस्तमे śubhraśastame
शुभ्रशस्तमाः śubhraśastamāḥ
Instrumental शुभ्रशस्तमया śubhraśastamayā
शुभ्रशस्तमाभ्याम् śubhraśastamābhyām
शुभ्रशस्तमाभिः śubhraśastamābhiḥ
Dative शुभ्रशस्तमायै śubhraśastamāyai
शुभ्रशस्तमाभ्याम् śubhraśastamābhyām
शुभ्रशस्तमाभ्यः śubhraśastamābhyaḥ
Ablative शुभ्रशस्तमायाः śubhraśastamāyāḥ
शुभ्रशस्तमाभ्याम् śubhraśastamābhyām
शुभ्रशस्तमाभ्यः śubhraśastamābhyaḥ
Genitive शुभ्रशस्तमायाः śubhraśastamāyāḥ
शुभ्रशस्तमयोः śubhraśastamayoḥ
शुभ्रशस्तमानाम् śubhraśastamānām
Locative शुभ्रशस्तमायाम् śubhraśastamāyām
शुभ्रशस्तमयोः śubhraśastamayoḥ
शुभ्रशस्तमासु śubhraśastamāsu