Singular | Dual | Plural | |
Nominative |
शुभ्वा
śubhvā |
शुभ्वानौ
śubhvānau |
शुभ्वानः
śubhvānaḥ |
Vocative |
शुभ्वन्
śubhvan |
शुभ्वानौ
śubhvānau |
शुभ्वानः
śubhvānaḥ |
Accusative |
शुभ्वानम्
śubhvānam |
शुभ्वानौ
śubhvānau |
शुभ्वनः
śubhvanaḥ |
Instrumental |
शुभ्वना
śubhvanā |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभिः
śubhvabhiḥ |
Dative |
शुभ्वने
śubhvane |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभ्यः
śubhvabhyaḥ |
Ablative |
शुभ्वनः
śubhvanaḥ |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभ्यः
śubhvabhyaḥ |
Genitive |
शुभ्वनः
śubhvanaḥ |
शुभ्वनोः
śubhvanoḥ |
शुभ्वनाम्
śubhvanām |
Locative |
शुभ्वनि
śubhvani शुभनि śubhani |
शुभ्वनोः
śubhvanoḥ |
शुभ्वसु
śubhvasu |