Sanskrit tools

Sanskrit declension


Declension of शुभ्वन् śubhvan, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative शुभ्वा śubhvā
शुभ्वानौ śubhvānau
शुभ्वानः śubhvānaḥ
Vocative शुभ्वन् śubhvan
शुभ्वानौ śubhvānau
शुभ्वानः śubhvānaḥ
Accusative शुभ्वानम् śubhvānam
शुभ्वानौ śubhvānau
शुभ्वनः śubhvanaḥ
Instrumental शुभ्वना śubhvanā
शुभ्वभ्याम् śubhvabhyām
शुभ्वभिः śubhvabhiḥ
Dative शुभ्वने śubhvane
शुभ्वभ्याम् śubhvabhyām
शुभ्वभ्यः śubhvabhyaḥ
Ablative शुभ्वनः śubhvanaḥ
शुभ्वभ्याम् śubhvabhyām
शुभ्वभ्यः śubhvabhyaḥ
Genitive शुभ्वनः śubhvanaḥ
शुभ्वनोः śubhvanoḥ
शुभ्वनाम् śubhvanām
Locative शुभ्वनि śubhvani
शुभनि śubhani
शुभ्वनोः śubhvanoḥ
शुभ्वसु śubhvasu