Sanskrit tools

Sanskrit declension


Declension of शुम्भमान śumbhamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुम्भमानम् śumbhamānam
शुम्भमाने śumbhamāne
शुम्भमानानि śumbhamānāni
Vocative शुम्भमान śumbhamāna
शुम्भमाने śumbhamāne
शुम्भमानानि śumbhamānāni
Accusative शुम्भमानम् śumbhamānam
शुम्भमाने śumbhamāne
शुम्भमानानि śumbhamānāni
Instrumental शुम्भमानेन śumbhamānena
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानैः śumbhamānaiḥ
Dative शुम्भमानाय śumbhamānāya
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानेभ्यः śumbhamānebhyaḥ
Ablative शुम्भमानात् śumbhamānāt
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानेभ्यः śumbhamānebhyaḥ
Genitive शुम्भमानस्य śumbhamānasya
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानानाम् śumbhamānānām
Locative शुम्भमाने śumbhamāne
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानेषु śumbhamāneṣu