Sanskrit tools

Sanskrit declension


Declension of शुम्भित śumbhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुम्भितम् śumbhitam
शुम्भिते śumbhite
शुम्भितानि śumbhitāni
Vocative शुम्भित śumbhita
शुम्भिते śumbhite
शुम्भितानि śumbhitāni
Accusative शुम्भितम् śumbhitam
शुम्भिते śumbhite
शुम्भितानि śumbhitāni
Instrumental शुम्भितेन śumbhitena
शुम्भिताभ्याम् śumbhitābhyām
शुम्भितैः śumbhitaiḥ
Dative शुम्भिताय śumbhitāya
शुम्भिताभ्याम् śumbhitābhyām
शुम्भितेभ्यः śumbhitebhyaḥ
Ablative शुम्भितात् śumbhitāt
शुम्भिताभ्याम् śumbhitābhyām
शुम्भितेभ्यः śumbhitebhyaḥ
Genitive शुम्भितस्य śumbhitasya
शुम्भितयोः śumbhitayoḥ
शुम्भितानाम् śumbhitānām
Locative शुम्भिते śumbhite
शुम्भितयोः śumbhitayoḥ
शुम्भितेषु śumbhiteṣu