Sanskrit tools

Sanskrit declension


Declension of शुर śura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुरः śuraḥ
शुरौ śurau
शुराः śurāḥ
Vocative शुर śura
शुरौ śurau
शुराः śurāḥ
Accusative शुरम् śuram
शुरौ śurau
शुरान् śurān
Instrumental शुरेण śureṇa
शुराभ्याम् śurābhyām
शुरैः śuraiḥ
Dative शुराय śurāya
शुराभ्याम् śurābhyām
शुरेभ्यः śurebhyaḥ
Ablative शुरात् śurāt
शुराभ्याम् śurābhyām
शुरेभ्यः śurebhyaḥ
Genitive शुरस्य śurasya
शुरयोः śurayoḥ
शुराणाम् śurāṇām
Locative शुरे śure
शुरयोः śurayoḥ
शुरेषु śureṣu