Sanskrit tools

Sanskrit declension


Declension of शुल्कग्राहक śulkagrāhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्कग्राहकः śulkagrāhakaḥ
शुल्कग्राहकौ śulkagrāhakau
शुल्कग्राहकाः śulkagrāhakāḥ
Vocative शुल्कग्राहक śulkagrāhaka
शुल्कग्राहकौ śulkagrāhakau
शुल्कग्राहकाः śulkagrāhakāḥ
Accusative शुल्कग्राहकम् śulkagrāhakam
शुल्कग्राहकौ śulkagrāhakau
शुल्कग्राहकान् śulkagrāhakān
Instrumental शुल्कग्राहकेण śulkagrāhakeṇa
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकैः śulkagrāhakaiḥ
Dative शुल्कग्राहकाय śulkagrāhakāya
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकेभ्यः śulkagrāhakebhyaḥ
Ablative शुल्कग्राहकात् śulkagrāhakāt
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकेभ्यः śulkagrāhakebhyaḥ
Genitive शुल्कग्राहकस्य śulkagrāhakasya
शुल्कग्राहकयोः śulkagrāhakayoḥ
शुल्कग्राहकाणाम् śulkagrāhakāṇām
Locative शुल्कग्राहके śulkagrāhake
शुल्कग्राहकयोः śulkagrāhakayoḥ
शुल्कग्राहकेषु śulkagrāhakeṣu