Sanskrit tools

Sanskrit declension


Declension of शुल्कग्राहका śulkagrāhakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्कग्राहका śulkagrāhakā
शुल्कग्राहके śulkagrāhake
शुल्कग्राहकाः śulkagrāhakāḥ
Vocative शुल्कग्राहके śulkagrāhake
शुल्कग्राहके śulkagrāhake
शुल्कग्राहकाः śulkagrāhakāḥ
Accusative शुल्कग्राहकाम् śulkagrāhakām
शुल्कग्राहके śulkagrāhake
शुल्कग्राहकाः śulkagrāhakāḥ
Instrumental शुल्कग्राहकया śulkagrāhakayā
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकाभिः śulkagrāhakābhiḥ
Dative शुल्कग्राहकायै śulkagrāhakāyai
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकाभ्यः śulkagrāhakābhyaḥ
Ablative शुल्कग्राहकायाः śulkagrāhakāyāḥ
शुल्कग्राहकाभ्याम् śulkagrāhakābhyām
शुल्कग्राहकाभ्यः śulkagrāhakābhyaḥ
Genitive शुल्कग्राहकायाः śulkagrāhakāyāḥ
शुल्कग्राहकयोः śulkagrāhakayoḥ
शुल्कग्राहकाणाम् śulkagrāhakāṇām
Locative शुल्कग्राहकायाम् śulkagrāhakāyām
शुल्कग्राहकयोः śulkagrāhakayoḥ
शुल्कग्राहकासु śulkagrāhakāsu