Sanskrit tools

Sanskrit declension


Declension of शुल्कग्राहिन् śulkagrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative शुल्कग्राहि śulkagrāhi
शुल्कग्राहिणी śulkagrāhiṇī
शुल्कग्राहीणि śulkagrāhīṇi
Vocative शुल्कग्राहि śulkagrāhi
शुल्कग्राहिन् śulkagrāhin
शुल्कग्राहिणी śulkagrāhiṇī
शुल्कग्राहीणि śulkagrāhīṇi
Accusative शुल्कग्राहि śulkagrāhi
शुल्कग्राहिणी śulkagrāhiṇī
शुल्कग्राहीणि śulkagrāhīṇi
Instrumental शुल्कग्राहिणा śulkagrāhiṇā
शुल्कग्राहिभ्याम् śulkagrāhibhyām
शुल्कग्राहिभिः śulkagrāhibhiḥ
Dative शुल्कग्राहिणे śulkagrāhiṇe
शुल्कग्राहिभ्याम् śulkagrāhibhyām
शुल्कग्राहिभ्यः śulkagrāhibhyaḥ
Ablative शुल्कग्राहिणः śulkagrāhiṇaḥ
शुल्कग्राहिभ्याम् śulkagrāhibhyām
शुल्कग्राहिभ्यः śulkagrāhibhyaḥ
Genitive शुल्कग्राहिणः śulkagrāhiṇaḥ
शुल्कग्राहिणोः śulkagrāhiṇoḥ
शुल्कग्राहिणम् śulkagrāhiṇam
Locative शुल्कग्राहिणि śulkagrāhiṇi
शुल्कग्राहिणोः śulkagrāhiṇoḥ
शुल्कग्राहिषु śulkagrāhiṣu