Sanskrit tools

Sanskrit declension


Declension of शुल्कत्व śulkatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्कत्वम् śulkatvam
शुल्कत्वे śulkatve
शुल्कत्वानि śulkatvāni
Vocative शुल्कत्व śulkatva
शुल्कत्वे śulkatve
शुल्कत्वानि śulkatvāni
Accusative शुल्कत्वम् śulkatvam
शुल्कत्वे śulkatve
शुल्कत्वानि śulkatvāni
Instrumental शुल्कत्वेन śulkatvena
शुल्कत्वाभ्याम् śulkatvābhyām
शुल्कत्वैः śulkatvaiḥ
Dative शुल्कत्वाय śulkatvāya
शुल्कत्वाभ्याम् śulkatvābhyām
शुल्कत्वेभ्यः śulkatvebhyaḥ
Ablative शुल्कत्वात् śulkatvāt
शुल्कत्वाभ्याम् śulkatvābhyām
शुल्कत्वेभ्यः śulkatvebhyaḥ
Genitive शुल्कत्वस्य śulkatvasya
शुल्कत्वयोः śulkatvayoḥ
शुल्कत्वानाम् śulkatvānām
Locative शुल्कत्वे śulkatve
शुल्कत्वयोः śulkatvayoḥ
शुल्कत्वेषु śulkatveṣu