Sanskrit tools

Sanskrit declension


Declension of शुल्काध्यक्ष śulkādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्काध्यक्षः śulkādhyakṣaḥ
शुल्काध्यक्षौ śulkādhyakṣau
शुल्काध्यक्षाः śulkādhyakṣāḥ
Vocative शुल्काध्यक्ष śulkādhyakṣa
शुल्काध्यक्षौ śulkādhyakṣau
शुल्काध्यक्षाः śulkādhyakṣāḥ
Accusative शुल्काध्यक्षम् śulkādhyakṣam
शुल्काध्यक्षौ śulkādhyakṣau
शुल्काध्यक्षान् śulkādhyakṣān
Instrumental शुल्काध्यक्षेण śulkādhyakṣeṇa
शुल्काध्यक्षाभ्याम् śulkādhyakṣābhyām
शुल्काध्यक्षैः śulkādhyakṣaiḥ
Dative शुल्काध्यक्षाय śulkādhyakṣāya
शुल्काध्यक्षाभ्याम् śulkādhyakṣābhyām
शुल्काध्यक्षेभ्यः śulkādhyakṣebhyaḥ
Ablative शुल्काध्यक्षात् śulkādhyakṣāt
शुल्काध्यक्षाभ्याम् śulkādhyakṣābhyām
शुल्काध्यक्षेभ्यः śulkādhyakṣebhyaḥ
Genitive शुल्काध्यक्षस्य śulkādhyakṣasya
शुल्काध्यक्षयोः śulkādhyakṣayoḥ
शुल्काध्यक्षाणाम् śulkādhyakṣāṇām
Locative शुल्काध्यक्षे śulkādhyakṣe
शुल्काध्यक्षयोः śulkādhyakṣayoḥ
शुल्काध्यक्षेषु śulkādhyakṣeṣu