Sanskrit tools

Sanskrit declension


Declension of शुल्काभिधान śulkābhidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्काभिधानम् śulkābhidhānam
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानानि śulkābhidhānāni
Vocative शुल्काभिधान śulkābhidhāna
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानानि śulkābhidhānāni
Accusative शुल्काभिधानम् śulkābhidhānam
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानानि śulkābhidhānāni
Instrumental शुल्काभिधानेन śulkābhidhānena
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानैः śulkābhidhānaiḥ
Dative शुल्काभिधानाय śulkābhidhānāya
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानेभ्यः śulkābhidhānebhyaḥ
Ablative शुल्काभिधानात् śulkābhidhānāt
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानेभ्यः śulkābhidhānebhyaḥ
Genitive शुल्काभिधानस्य śulkābhidhānasya
शुल्काभिधानयोः śulkābhidhānayoḥ
शुल्काभिधानानाम् śulkābhidhānānām
Locative शुल्काभिधाने śulkābhidhāne
शुल्काभिधानयोः śulkābhidhānayoḥ
शुल्काभिधानेषु śulkābhidhāneṣu