Sanskrit tools

Sanskrit declension


Declension of शुल्कावाप्त śulkāvāpta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्कावाप्तः śulkāvāptaḥ
शुल्कावाप्तौ śulkāvāptau
शुल्कावाप्ताः śulkāvāptāḥ
Vocative शुल्कावाप्त śulkāvāpta
शुल्कावाप्तौ śulkāvāptau
शुल्कावाप्ताः śulkāvāptāḥ
Accusative शुल्कावाप्तम् śulkāvāptam
शुल्कावाप्तौ śulkāvāptau
शुल्कावाप्तान् śulkāvāptān
Instrumental शुल्कावाप्तेन śulkāvāptena
शुल्कावाप्ताभ्याम् śulkāvāptābhyām
शुल्कावाप्तैः śulkāvāptaiḥ
Dative शुल्कावाप्ताय śulkāvāptāya
शुल्कावाप्ताभ्याम् śulkāvāptābhyām
शुल्कावाप्तेभ्यः śulkāvāptebhyaḥ
Ablative शुल्कावाप्तात् śulkāvāptāt
शुल्कावाप्ताभ्याम् śulkāvāptābhyām
शुल्कावाप्तेभ्यः śulkāvāptebhyaḥ
Genitive शुल्कावाप्तस्य śulkāvāptasya
शुल्कावाप्तयोः śulkāvāptayoḥ
शुल्कावाप्तानाम् śulkāvāptānām
Locative शुल्कावाप्ते śulkāvāpte
शुल्कावाप्तयोः śulkāvāptayoḥ
शुल्कावाप्तेषु śulkāvāpteṣu