Sanskrit tools

Sanskrit declension


Declension of शुल्किका śulkikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्किका śulkikā
शुल्किके śulkike
शुल्किकाः śulkikāḥ
Vocative शुल्किके śulkike
शुल्किके śulkike
शुल्किकाः śulkikāḥ
Accusative शुल्किकाम् śulkikām
शुल्किके śulkike
शुल्किकाः śulkikāḥ
Instrumental शुल्किकया śulkikayā
शुल्किकाभ्याम् śulkikābhyām
शुल्किकाभिः śulkikābhiḥ
Dative शुल्किकायै śulkikāyai
शुल्किकाभ्याम् śulkikābhyām
शुल्किकाभ्यः śulkikābhyaḥ
Ablative शुल्किकायाः śulkikāyāḥ
शुल्किकाभ्याम् śulkikābhyām
शुल्किकाभ्यः śulkikābhyaḥ
Genitive शुल्किकायाः śulkikāyāḥ
शुल्किकयोः śulkikayoḥ
शुल्किकानाम् śulkikānām
Locative शुल्किकायाम् śulkikāyām
शुल्किकयोः śulkikayoḥ
शुल्किकासु śulkikāsu