Sanskrit tools

Sanskrit declension


Declension of शुल्बकल्प śulbakalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बकल्पः śulbakalpaḥ
शुल्बकल्पौ śulbakalpau
शुल्बकल्पाः śulbakalpāḥ
Vocative शुल्बकल्प śulbakalpa
शुल्बकल्पौ śulbakalpau
शुल्बकल्पाः śulbakalpāḥ
Accusative शुल्बकल्पम् śulbakalpam
शुल्बकल्पौ śulbakalpau
शुल्बकल्पान् śulbakalpān
Instrumental शुल्बकल्पेन śulbakalpena
शुल्बकल्पाभ्याम् śulbakalpābhyām
शुल्बकल्पैः śulbakalpaiḥ
Dative शुल्बकल्पाय śulbakalpāya
शुल्बकल्पाभ्याम् śulbakalpābhyām
शुल्बकल्पेभ्यः śulbakalpebhyaḥ
Ablative शुल्बकल्पात् śulbakalpāt
शुल्बकल्पाभ्याम् śulbakalpābhyām
शुल्बकल्पेभ्यः śulbakalpebhyaḥ
Genitive शुल्बकल्पस्य śulbakalpasya
शुल्बकल्पयोः śulbakalpayoḥ
शुल्बकल्पानाम् śulbakalpānām
Locative शुल्बकल्पे śulbakalpe
शुल्बकल्पयोः śulbakalpayoḥ
शुल्बकल्पेषु śulbakalpeṣu