Sanskrit tools

Sanskrit declension


Declension of शुल्बज śulbaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बजम् śulbajam
शुल्बजे śulbaje
शुल्बजानि śulbajāni
Vocative शुल्बज śulbaja
शुल्बजे śulbaje
शुल्बजानि śulbajāni
Accusative शुल्बजम् śulbajam
शुल्बजे śulbaje
शुल्बजानि śulbajāni
Instrumental शुल्बजेन śulbajena
शुल्बजाभ्याम् śulbajābhyām
शुल्बजैः śulbajaiḥ
Dative शुल्बजाय śulbajāya
शुल्बजाभ्याम् śulbajābhyām
शुल्बजेभ्यः śulbajebhyaḥ
Ablative शुल्बजात् śulbajāt
शुल्बजाभ्याम् śulbajābhyām
शुल्बजेभ्यः śulbajebhyaḥ
Genitive शुल्बजस्य śulbajasya
शुल्बजयोः śulbajayoḥ
शुल्बजानाम् śulbajānām
Locative शुल्बजे śulbaje
शुल्बजयोः śulbajayoḥ
शुल्बजेषु śulbajeṣu