Sanskrit tools

Sanskrit declension


Declension of शुल्बपरिशिष्ट śulbapariśiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बपरिशिष्टम् śulbapariśiṣṭam
शुल्बपरिशिष्टे śulbapariśiṣṭe
शुल्बपरिशिष्टानि śulbapariśiṣṭāni
Vocative शुल्बपरिशिष्ट śulbapariśiṣṭa
शुल्बपरिशिष्टे śulbapariśiṣṭe
शुल्बपरिशिष्टानि śulbapariśiṣṭāni
Accusative शुल्बपरिशिष्टम् śulbapariśiṣṭam
शुल्बपरिशिष्टे śulbapariśiṣṭe
शुल्बपरिशिष्टानि śulbapariśiṣṭāni
Instrumental शुल्बपरिशिष्टेन śulbapariśiṣṭena
शुल्बपरिशिष्टाभ्याम् śulbapariśiṣṭābhyām
शुल्बपरिशिष्टैः śulbapariśiṣṭaiḥ
Dative शुल्बपरिशिष्टाय śulbapariśiṣṭāya
शुल्बपरिशिष्टाभ्याम् śulbapariśiṣṭābhyām
शुल्बपरिशिष्टेभ्यः śulbapariśiṣṭebhyaḥ
Ablative शुल्बपरिशिष्टात् śulbapariśiṣṭāt
शुल्बपरिशिष्टाभ्याम् śulbapariśiṣṭābhyām
शुल्बपरिशिष्टेभ्यः śulbapariśiṣṭebhyaḥ
Genitive शुल्बपरिशिष्टस्य śulbapariśiṣṭasya
शुल्बपरिशिष्टयोः śulbapariśiṣṭayoḥ
शुल्बपरिशिष्टानाम् śulbapariśiṣṭānām
Locative शुल्बपरिशिष्टे śulbapariśiṣṭe
शुल्बपरिशिष्टयोः śulbapariśiṣṭayoḥ
शुल्बपरिशिष्टेषु śulbapariśiṣṭeṣu