| Singular | Dual | Plural |
Nominative |
शुल्बभाष्यम्
śulbabhāṣyam
|
शुल्बभाष्ये
śulbabhāṣye
|
शुल्बभाष्याणि
śulbabhāṣyāṇi
|
Vocative |
शुल्बभाष्य
śulbabhāṣya
|
शुल्बभाष्ये
śulbabhāṣye
|
शुल्बभाष्याणि
śulbabhāṣyāṇi
|
Accusative |
शुल्बभाष्यम्
śulbabhāṣyam
|
शुल्बभाष्ये
śulbabhāṣye
|
शुल्बभाष्याणि
śulbabhāṣyāṇi
|
Instrumental |
शुल्बभाष्येण
śulbabhāṣyeṇa
|
शुल्बभाष्याभ्याम्
śulbabhāṣyābhyām
|
शुल्बभाष्यैः
śulbabhāṣyaiḥ
|
Dative |
शुल्बभाष्याय
śulbabhāṣyāya
|
शुल्बभाष्याभ्याम्
śulbabhāṣyābhyām
|
शुल्बभाष्येभ्यः
śulbabhāṣyebhyaḥ
|
Ablative |
शुल्बभाष्यात्
śulbabhāṣyāt
|
शुल्बभाष्याभ्याम्
śulbabhāṣyābhyām
|
शुल्बभाष्येभ्यः
śulbabhāṣyebhyaḥ
|
Genitive |
शुल्बभाष्यस्य
śulbabhāṣyasya
|
शुल्बभाष्ययोः
śulbabhāṣyayoḥ
|
शुल्बभाष्याणाम्
śulbabhāṣyāṇām
|
Locative |
शुल्बभाष्ये
śulbabhāṣye
|
शुल्बभाष्ययोः
śulbabhāṣyayoḥ
|
शुल्बभाष्येषु
śulbabhāṣyeṣu
|