Sanskrit tools

Sanskrit declension


Declension of शुल्बभाष्य śulbabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बभाष्यम् śulbabhāṣyam
शुल्बभाष्ये śulbabhāṣye
शुल्बभाष्याणि śulbabhāṣyāṇi
Vocative शुल्बभाष्य śulbabhāṣya
शुल्बभाष्ये śulbabhāṣye
शुल्बभाष्याणि śulbabhāṣyāṇi
Accusative शुल्बभाष्यम् śulbabhāṣyam
शुल्बभाष्ये śulbabhāṣye
शुल्बभाष्याणि śulbabhāṣyāṇi
Instrumental शुल्बभाष्येण śulbabhāṣyeṇa
शुल्बभाष्याभ्याम् śulbabhāṣyābhyām
शुल्बभाष्यैः śulbabhāṣyaiḥ
Dative शुल्बभाष्याय śulbabhāṣyāya
शुल्बभाष्याभ्याम् śulbabhāṣyābhyām
शुल्बभाष्येभ्यः śulbabhāṣyebhyaḥ
Ablative शुल्बभाष्यात् śulbabhāṣyāt
शुल्बभाष्याभ्याम् śulbabhāṣyābhyām
शुल्बभाष्येभ्यः śulbabhāṣyebhyaḥ
Genitive शुल्बभाष्यस्य śulbabhāṣyasya
शुल्बभाष्ययोः śulbabhāṣyayoḥ
शुल्बभाष्याणाम् śulbabhāṣyāṇām
Locative शुल्बभाष्ये śulbabhāṣye
शुल्बभाष्ययोः śulbabhāṣyayoḥ
शुल्बभाष्येषु śulbabhāṣyeṣu