Sanskrit tools

Sanskrit declension


Declension of शुल्बमीमांसा śulbamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बमीमांसा śulbamīmāṁsā
शुल्बमीमांसे śulbamīmāṁse
शुल्बमीमांसाः śulbamīmāṁsāḥ
Vocative शुल्बमीमांसे śulbamīmāṁse
शुल्बमीमांसे śulbamīmāṁse
शुल्बमीमांसाः śulbamīmāṁsāḥ
Accusative शुल्बमीमांसाम् śulbamīmāṁsām
शुल्बमीमांसे śulbamīmāṁse
शुल्बमीमांसाः śulbamīmāṁsāḥ
Instrumental शुल्बमीमांसया śulbamīmāṁsayā
शुल्बमीमांसाभ्याम् śulbamīmāṁsābhyām
शुल्बमीमांसाभिः śulbamīmāṁsābhiḥ
Dative शुल्बमीमांसायै śulbamīmāṁsāyai
शुल्बमीमांसाभ्याम् śulbamīmāṁsābhyām
शुल्बमीमांसाभ्यः śulbamīmāṁsābhyaḥ
Ablative शुल्बमीमांसायाः śulbamīmāṁsāyāḥ
शुल्बमीमांसाभ्याम् śulbamīmāṁsābhyām
शुल्बमीमांसाभ्यः śulbamīmāṁsābhyaḥ
Genitive शुल्बमीमांसायाः śulbamīmāṁsāyāḥ
शुल्बमीमांसयोः śulbamīmāṁsayoḥ
शुल्बमीमांसानाम् śulbamīmāṁsānām
Locative शुल्बमीमांसायाम् śulbamīmāṁsāyām
शुल्बमीमांसयोः śulbamīmāṁsayoḥ
शुल्बमीमांसासु śulbamīmāṁsāsu