Sanskrit tools

Sanskrit declension


Declension of शुल्बरहस्यप्रकाश śulbarahasyaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बरहस्यप्रकाशः śulbarahasyaprakāśaḥ
शुल्बरहस्यप्रकाशौ śulbarahasyaprakāśau
शुल्बरहस्यप्रकाशाः śulbarahasyaprakāśāḥ
Vocative शुल्बरहस्यप्रकाश śulbarahasyaprakāśa
शुल्बरहस्यप्रकाशौ śulbarahasyaprakāśau
शुल्बरहस्यप्रकाशाः śulbarahasyaprakāśāḥ
Accusative शुल्बरहस्यप्रकाशम् śulbarahasyaprakāśam
शुल्बरहस्यप्रकाशौ śulbarahasyaprakāśau
शुल्बरहस्यप्रकाशान् śulbarahasyaprakāśān
Instrumental शुल्बरहस्यप्रकाशेन śulbarahasyaprakāśena
शुल्बरहस्यप्रकाशाभ्याम् śulbarahasyaprakāśābhyām
शुल्बरहस्यप्रकाशैः śulbarahasyaprakāśaiḥ
Dative शुल्बरहस्यप्रकाशाय śulbarahasyaprakāśāya
शुल्बरहस्यप्रकाशाभ्याम् śulbarahasyaprakāśābhyām
शुल्बरहस्यप्रकाशेभ्यः śulbarahasyaprakāśebhyaḥ
Ablative शुल्बरहस्यप्रकाशात् śulbarahasyaprakāśāt
शुल्बरहस्यप्रकाशाभ्याम् śulbarahasyaprakāśābhyām
शुल्बरहस्यप्रकाशेभ्यः śulbarahasyaprakāśebhyaḥ
Genitive शुल्बरहस्यप्रकाशस्य śulbarahasyaprakāśasya
शुल्बरहस्यप्रकाशयोः śulbarahasyaprakāśayoḥ
शुल्बरहस्यप्रकाशानाम् śulbarahasyaprakāśānām
Locative शुल्बरहस्यप्रकाशे śulbarahasyaprakāśe
शुल्बरहस्यप्रकाशयोः śulbarahasyaprakāśayoḥ
शुल्बरहस्यप्रकाशेषु śulbarahasyaprakāśeṣu