Sanskrit tools

Sanskrit declension


Declension of शुशुलूका śuśulūkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुशुलूका śuśulūkā
शुशुलूके śuśulūke
शुशुलूकाः śuśulūkāḥ
Vocative शुशुलूके śuśulūke
शुशुलूके śuśulūke
शुशुलूकाः śuśulūkāḥ
Accusative शुशुलूकाम् śuśulūkām
शुशुलूके śuśulūke
शुशुलूकाः śuśulūkāḥ
Instrumental शुशुलूकया śuśulūkayā
शुशुलूकाभ्याम् śuśulūkābhyām
शुशुलूकाभिः śuśulūkābhiḥ
Dative शुशुलूकायै śuśulūkāyai
शुशुलूकाभ्याम् śuśulūkābhyām
शुशुलूकाभ्यः śuśulūkābhyaḥ
Ablative शुशुलूकायाः śuśulūkāyāḥ
शुशुलूकाभ्याम् śuśulūkābhyām
शुशुलूकाभ्यः śuśulūkābhyaḥ
Genitive शुशुलूकायाः śuśulūkāyāḥ
शुशुलूकयोः śuśulūkayoḥ
शुशुलूकानाम् śuśulūkānām
Locative शुशुलूकायाम् śuśulūkāyām
शुशुलूकयोः śuśulūkayoḥ
शुशुलूकासु śuśulūkāsu