Sanskrit tools

Sanskrit declension


Declension of शुश्रूषापर śuśrūṣāpara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुश्रूषापरः śuśrūṣāparaḥ
शुश्रूषापरौ śuśrūṣāparau
शुश्रूषापराः śuśrūṣāparāḥ
Vocative शुश्रूषापर śuśrūṣāpara
शुश्रूषापरौ śuśrūṣāparau
शुश्रूषापराः śuśrūṣāparāḥ
Accusative शुश्रूषापरम् śuśrūṣāparam
शुश्रूषापरौ śuśrūṣāparau
शुश्रूषापरान् śuśrūṣāparān
Instrumental शुश्रूषापरेण śuśrūṣāpareṇa
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापरैः śuśrūṣāparaiḥ
Dative शुश्रूषापराय śuśrūṣāparāya
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापरेभ्यः śuśrūṣāparebhyaḥ
Ablative शुश्रूषापरात् śuśrūṣāparāt
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापरेभ्यः śuśrūṣāparebhyaḥ
Genitive शुश्रूषापरस्य śuśrūṣāparasya
शुश्रूषापरयोः śuśrūṣāparayoḥ
शुश्रूषापराणाम् śuśrūṣāparāṇām
Locative शुश्रूषापरे śuśrūṣāpare
शुश्रूषापरयोः śuśrūṣāparayoḥ
शुश्रूषापरेषु śuśrūṣāpareṣu