Sanskrit tools

Sanskrit declension


Declension of शुश्रूषापरा śuśrūṣāparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुश्रूषापरा śuśrūṣāparā
शुश्रूषापरे śuśrūṣāpare
शुश्रूषापराः śuśrūṣāparāḥ
Vocative शुश्रूषापरे śuśrūṣāpare
शुश्रूषापरे śuśrūṣāpare
शुश्रूषापराः śuśrūṣāparāḥ
Accusative शुश्रूषापराम् śuśrūṣāparām
शुश्रूषापरे śuśrūṣāpare
शुश्रूषापराः śuśrūṣāparāḥ
Instrumental शुश्रूषापरया śuśrūṣāparayā
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापराभिः śuśrūṣāparābhiḥ
Dative शुश्रूषापरायै śuśrūṣāparāyai
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापराभ्यः śuśrūṣāparābhyaḥ
Ablative शुश्रूषापरायाः śuśrūṣāparāyāḥ
शुश्रूषापराभ्याम् śuśrūṣāparābhyām
शुश्रूषापराभ्यः śuśrūṣāparābhyaḥ
Genitive शुश्रूषापरायाः śuśrūṣāparāyāḥ
शुश्रूषापरयोः śuśrūṣāparayoḥ
शुश्रूषापराणाम् śuśrūṣāparāṇām
Locative शुश्रूषापरायाम् śuśrūṣāparāyām
शुश्रूषापरयोः śuśrūṣāparayoḥ
शुश्रूषापरासु śuśrūṣāparāsu