Sanskrit tools

Sanskrit declension


Declension of शुश्रूषेण्य śuśrūṣeṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुश्रूषेण्यः śuśrūṣeṇyaḥ
शुश्रूषेण्यौ śuśrūṣeṇyau
शुश्रूषेण्याः śuśrūṣeṇyāḥ
Vocative शुश्रूषेण्य śuśrūṣeṇya
शुश्रूषेण्यौ śuśrūṣeṇyau
शुश्रूषेण्याः śuśrūṣeṇyāḥ
Accusative शुश्रूषेण्यम् śuśrūṣeṇyam
शुश्रूषेण्यौ śuśrūṣeṇyau
शुश्रूषेण्यान् śuśrūṣeṇyān
Instrumental शुश्रूषेण्येन śuśrūṣeṇyena
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्यैः śuśrūṣeṇyaiḥ
Dative शुश्रूषेण्याय śuśrūṣeṇyāya
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्येभ्यः śuśrūṣeṇyebhyaḥ
Ablative शुश्रूषेण्यात् śuśrūṣeṇyāt
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्येभ्यः śuśrūṣeṇyebhyaḥ
Genitive शुश्रूषेण्यस्य śuśrūṣeṇyasya
शुश्रूषेण्ययोः śuśrūṣeṇyayoḥ
शुश्रूषेण्यानाम् śuśrūṣeṇyānām
Locative शुश्रूषेण्ये śuśrūṣeṇye
शुश्रूषेण्ययोः śuśrūṣeṇyayoḥ
शुश्रूषेण्येषु śuśrūṣeṇyeṣu