Sanskrit tools

Sanskrit declension


Declension of शुश्रूषेण्या śuśrūṣeṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुश्रूषेण्या śuśrūṣeṇyā
शुश्रूषेण्ये śuśrūṣeṇye
शुश्रूषेण्याः śuśrūṣeṇyāḥ
Vocative शुश्रूषेण्ये śuśrūṣeṇye
शुश्रूषेण्ये śuśrūṣeṇye
शुश्रूषेण्याः śuśrūṣeṇyāḥ
Accusative शुश्रूषेण्याम् śuśrūṣeṇyām
शुश्रूषेण्ये śuśrūṣeṇye
शुश्रूषेण्याः śuśrūṣeṇyāḥ
Instrumental शुश्रूषेण्यया śuśrūṣeṇyayā
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्याभिः śuśrūṣeṇyābhiḥ
Dative शुश्रूषेण्यायै śuśrūṣeṇyāyai
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्याभ्यः śuśrūṣeṇyābhyaḥ
Ablative शुश्रूषेण्यायाः śuśrūṣeṇyāyāḥ
शुश्रूषेण्याभ्याम् śuśrūṣeṇyābhyām
शुश्रूषेण्याभ्यः śuśrūṣeṇyābhyaḥ
Genitive शुश्रूषेण्यायाः śuśrūṣeṇyāyāḥ
शुश्रूषेण्ययोः śuśrūṣeṇyayoḥ
शुश्रूषेण्यानाम् śuśrūṣeṇyānām
Locative शुश्रूषेण्यायाम् śuśrūṣeṇyāyām
शुश्रूषेण्ययोः śuśrūṣeṇyayoḥ
शुश्रूषेण्यासु śuśrūṣeṇyāsu