Sanskrit tools

Sanskrit declension


Declension of शुष śuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुषः śuṣaḥ
शुषौ śuṣau
शुषाः śuṣāḥ
Vocative शुष śuṣa
शुषौ śuṣau
शुषाः śuṣāḥ
Accusative शुषम् śuṣam
शुषौ śuṣau
शुषान् śuṣān
Instrumental शुषेण śuṣeṇa
शुषाभ्याम् śuṣābhyām
शुषैः śuṣaiḥ
Dative शुषाय śuṣāya
शुषाभ्याम् śuṣābhyām
शुषेभ्यः śuṣebhyaḥ
Ablative शुषात् śuṣāt
शुषाभ्याम् śuṣābhyām
शुषेभ्यः śuṣebhyaḥ
Genitive शुषस्य śuṣasya
शुषयोः śuṣayoḥ
शुषाणाम् śuṣāṇām
Locative शुषे śuṣe
शुषयोः śuṣayoḥ
शुषेषु śuṣeṣu