Sanskrit tools

Sanskrit declension


Declension of शुषि śuṣi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुषिः śuṣiḥ
शुषी śuṣī
शुषयः śuṣayaḥ
Vocative शुषे śuṣe
शुषी śuṣī
शुषयः śuṣayaḥ
Accusative शुषिम् śuṣim
शुषी śuṣī
शुषीः śuṣīḥ
Instrumental शुष्या śuṣyā
शुषिभ्याम् śuṣibhyām
शुषिभिः śuṣibhiḥ
Dative शुषये śuṣaye
शुष्यै śuṣyai
शुषिभ्याम् śuṣibhyām
शुषिभ्यः śuṣibhyaḥ
Ablative शुषेः śuṣeḥ
शुष्याः śuṣyāḥ
शुषिभ्याम् śuṣibhyām
शुषिभ्यः śuṣibhyaḥ
Genitive शुषेः śuṣeḥ
शुष्याः śuṣyāḥ
शुष्योः śuṣyoḥ
शुषीणाम् śuṣīṇām
Locative शुषौ śuṣau
शुष्याम् śuṣyām
शुष्योः śuṣyoḥ
शुषिषु śuṣiṣu