Sanskrit tools

Sanskrit declension


Declension of शुष्कगान śuṣkagāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कगानम् śuṣkagānam
शुष्कगाने śuṣkagāne
शुष्कगानानि śuṣkagānāni
Vocative शुष्कगान śuṣkagāna
शुष्कगाने śuṣkagāne
शुष्कगानानि śuṣkagānāni
Accusative शुष्कगानम् śuṣkagānam
शुष्कगाने śuṣkagāne
शुष्कगानानि śuṣkagānāni
Instrumental शुष्कगानेन śuṣkagānena
शुष्कगानाभ्याम् śuṣkagānābhyām
शुष्कगानैः śuṣkagānaiḥ
Dative शुष्कगानाय śuṣkagānāya
शुष्कगानाभ्याम् śuṣkagānābhyām
शुष्कगानेभ्यः śuṣkagānebhyaḥ
Ablative शुष्कगानात् śuṣkagānāt
शुष्कगानाभ्याम् śuṣkagānābhyām
शुष्कगानेभ्यः śuṣkagānebhyaḥ
Genitive शुष्कगानस्य śuṣkagānasya
शुष्कगानयोः śuṣkagānayoḥ
शुष्कगानानाम् śuṣkagānānām
Locative शुष्कगाने śuṣkagāne
शुष्कगानयोः śuṣkagānayoḥ
शुष्कगानेषु śuṣkagāneṣu