Sanskrit tools

Sanskrit declension


Declension of शुष्कदृति śuṣkadṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कदृतिः śuṣkadṛtiḥ
शुष्कदृती śuṣkadṛtī
शुष्कदृतयः śuṣkadṛtayaḥ
Vocative शुष्कदृते śuṣkadṛte
शुष्कदृती śuṣkadṛtī
शुष्कदृतयः śuṣkadṛtayaḥ
Accusative शुष्कदृतिम् śuṣkadṛtim
शुष्कदृती śuṣkadṛtī
शुष्कदृतीः śuṣkadṛtīḥ
Instrumental शुष्कदृत्या śuṣkadṛtyā
शुष्कदृतिभ्याम् śuṣkadṛtibhyām
शुष्कदृतिभिः śuṣkadṛtibhiḥ
Dative शुष्कदृतये śuṣkadṛtaye
शुष्कदृत्यै śuṣkadṛtyai
शुष्कदृतिभ्याम् śuṣkadṛtibhyām
शुष्कदृतिभ्यः śuṣkadṛtibhyaḥ
Ablative शुष्कदृतेः śuṣkadṛteḥ
शुष्कदृत्याः śuṣkadṛtyāḥ
शुष्कदृतिभ्याम् śuṣkadṛtibhyām
शुष्कदृतिभ्यः śuṣkadṛtibhyaḥ
Genitive शुष्कदृतेः śuṣkadṛteḥ
शुष्कदृत्याः śuṣkadṛtyāḥ
शुष्कदृत्योः śuṣkadṛtyoḥ
शुष्कदृतीनाम् śuṣkadṛtīnām
Locative शुष्कदृतौ śuṣkadṛtau
शुष्कदृत्याम् śuṣkadṛtyām
शुष्कदृत्योः śuṣkadṛtyoḥ
शुष्कदृतिषु śuṣkadṛtiṣu