Sanskrit tools

Sanskrit declension


Declension of शुष्कपत्त्र śuṣkapattra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कपत्त्रम् śuṣkapattram
शुष्कपत्त्रे śuṣkapattre
शुष्कपत्त्राणि śuṣkapattrāṇi
Vocative शुष्कपत्त्र śuṣkapattra
शुष्कपत्त्रे śuṣkapattre
शुष्कपत्त्राणि śuṣkapattrāṇi
Accusative शुष्कपत्त्रम् śuṣkapattram
शुष्कपत्त्रे śuṣkapattre
शुष्कपत्त्राणि śuṣkapattrāṇi
Instrumental शुष्कपत्त्रेण śuṣkapattreṇa
शुष्कपत्त्राभ्याम् śuṣkapattrābhyām
शुष्कपत्त्रैः śuṣkapattraiḥ
Dative शुष्कपत्त्राय śuṣkapattrāya
शुष्कपत्त्राभ्याम् śuṣkapattrābhyām
शुष्कपत्त्रेभ्यः śuṣkapattrebhyaḥ
Ablative शुष्कपत्त्रात् śuṣkapattrāt
शुष्कपत्त्राभ्याम् śuṣkapattrābhyām
शुष्कपत्त्रेभ्यः śuṣkapattrebhyaḥ
Genitive शुष्कपत्त्रस्य śuṣkapattrasya
शुष्कपत्त्रयोः śuṣkapattrayoḥ
शुष्कपत्त्राणाम् śuṣkapattrāṇām
Locative शुष्कपत्त्रे śuṣkapattre
शुष्कपत्त्रयोः śuṣkapattrayoḥ
शुष्कपत्त्रेषु śuṣkapattreṣu