Sanskrit tools

Sanskrit declension


Declension of शुष्कपाक śuṣkapāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कपाकः śuṣkapākaḥ
शुष्कपाकौ śuṣkapākau
शुष्कपाकाः śuṣkapākāḥ
Vocative शुष्कपाक śuṣkapāka
शुष्कपाकौ śuṣkapākau
शुष्कपाकाः śuṣkapākāḥ
Accusative शुष्कपाकम् śuṣkapākam
शुष्कपाकौ śuṣkapākau
शुष्कपाकान् śuṣkapākān
Instrumental शुष्कपाकेण śuṣkapākeṇa
शुष्कपाकाभ्याम् śuṣkapākābhyām
शुष्कपाकैः śuṣkapākaiḥ
Dative शुष्कपाकाय śuṣkapākāya
शुष्कपाकाभ्याम् śuṣkapākābhyām
शुष्कपाकेभ्यः śuṣkapākebhyaḥ
Ablative शुष्कपाकात् śuṣkapākāt
शुष्कपाकाभ्याम् śuṣkapākābhyām
शुष्कपाकेभ्यः śuṣkapākebhyaḥ
Genitive शुष्कपाकस्य śuṣkapākasya
शुष्कपाकयोः śuṣkapākayoḥ
शुष्कपाकाणाम् śuṣkapākāṇām
Locative शुष्कपाके śuṣkapāke
शुष्कपाकयोः śuṣkapākayoḥ
शुष्कपाकेषु śuṣkapākeṣu