Sanskrit tools

Sanskrit declension


Declension of शुष्कफल śuṣkaphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कफलम् śuṣkaphalam
शुष्कफले śuṣkaphale
शुष्कफलानि śuṣkaphalāni
Vocative शुष्कफल śuṣkaphala
शुष्कफले śuṣkaphale
शुष्कफलानि śuṣkaphalāni
Accusative शुष्कफलम् śuṣkaphalam
शुष्कफले śuṣkaphale
शुष्कफलानि śuṣkaphalāni
Instrumental शुष्कफलेन śuṣkaphalena
शुष्कफलाभ्याम् śuṣkaphalābhyām
शुष्कफलैः śuṣkaphalaiḥ
Dative शुष्कफलाय śuṣkaphalāya
शुष्कफलाभ्याम् śuṣkaphalābhyām
शुष्कफलेभ्यः śuṣkaphalebhyaḥ
Ablative शुष्कफलात् śuṣkaphalāt
शुष्कफलाभ्याम् śuṣkaphalābhyām
शुष्कफलेभ्यः śuṣkaphalebhyaḥ
Genitive शुष्कफलस्य śuṣkaphalasya
शुष्कफलयोः śuṣkaphalayoḥ
शुष्कफलानाम् śuṣkaphalānām
Locative शुष्कफले śuṣkaphale
शुष्कफलयोः śuṣkaphalayoḥ
शुष्कफलेषु śuṣkaphaleṣu