Sanskrit tools

Sanskrit declension


Declension of शुष्कवत् śuṣkavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative शुष्कवान् śuṣkavān
शुष्कवन्तौ śuṣkavantau
शुष्कवन्तः śuṣkavantaḥ
Vocative शुष्कवन् śuṣkavan
शुष्कवन्तौ śuṣkavantau
शुष्कवन्तः śuṣkavantaḥ
Accusative शुष्कवन्तम् śuṣkavantam
शुष्कवन्तौ śuṣkavantau
शुष्कवतः śuṣkavataḥ
Instrumental शुष्कवता śuṣkavatā
शुष्कवद्भ्याम् śuṣkavadbhyām
शुष्कवद्भिः śuṣkavadbhiḥ
Dative शुष्कवते śuṣkavate
शुष्कवद्भ्याम् śuṣkavadbhyām
शुष्कवद्भ्यः śuṣkavadbhyaḥ
Ablative शुष्कवतः śuṣkavataḥ
शुष्कवद्भ्याम् śuṣkavadbhyām
शुष्कवद्भ्यः śuṣkavadbhyaḥ
Genitive शुष्कवतः śuṣkavataḥ
शुष्कवतोः śuṣkavatoḥ
शुष्कवताम् śuṣkavatām
Locative शुष्कवति śuṣkavati
शुष्कवतोः śuṣkavatoḥ
शुष्कवत्सु śuṣkavatsu