Sanskrit tools

Sanskrit declension


Declension of श्रुतिमृग्य śrutimṛgya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिमृग्यः śrutimṛgyaḥ
श्रुतिमृग्यौ śrutimṛgyau
श्रुतिमृग्याः śrutimṛgyāḥ
Vocative श्रुतिमृग्य śrutimṛgya
श्रुतिमृग्यौ śrutimṛgyau
श्रुतिमृग्याः śrutimṛgyāḥ
Accusative श्रुतिमृग्यम् śrutimṛgyam
श्रुतिमृग्यौ śrutimṛgyau
श्रुतिमृग्यान् śrutimṛgyān
Instrumental श्रुतिमृग्येण śrutimṛgyeṇa
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्यैः śrutimṛgyaiḥ
Dative श्रुतिमृग्याय śrutimṛgyāya
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्येभ्यः śrutimṛgyebhyaḥ
Ablative श्रुतिमृग्यात् śrutimṛgyāt
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्येभ्यः śrutimṛgyebhyaḥ
Genitive श्रुतिमृग्यस्य śrutimṛgyasya
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्याणाम् śrutimṛgyāṇām
Locative श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्येषु śrutimṛgyeṣu