Sanskrit tools

Sanskrit declension


Declension of श्रुतिवचन śrutivacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिवचनम् śrutivacanam
श्रुतिवचने śrutivacane
श्रुतिवचनानि śrutivacanāni
Vocative श्रुतिवचन śrutivacana
श्रुतिवचने śrutivacane
श्रुतिवचनानि śrutivacanāni
Accusative श्रुतिवचनम् śrutivacanam
श्रुतिवचने śrutivacane
श्रुतिवचनानि śrutivacanāni
Instrumental श्रुतिवचनेन śrutivacanena
श्रुतिवचनाभ्याम् śrutivacanābhyām
श्रुतिवचनैः śrutivacanaiḥ
Dative श्रुतिवचनाय śrutivacanāya
श्रुतिवचनाभ्याम् śrutivacanābhyām
श्रुतिवचनेभ्यः śrutivacanebhyaḥ
Ablative श्रुतिवचनात् śrutivacanāt
श्रुतिवचनाभ्याम् śrutivacanābhyām
श्रुतिवचनेभ्यः śrutivacanebhyaḥ
Genitive श्रुतिवचनस्य śrutivacanasya
श्रुतिवचनयोः śrutivacanayoḥ
श्रुतिवचनानाम् śrutivacanānām
Locative श्रुतिवचने śrutivacane
श्रुतिवचनयोः śrutivacanayoḥ
श्रुतिवचनेषु śrutivacaneṣu