Sanskrit tools

Sanskrit declension


Declension of श्रुतिवर्जित śrutivarjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिवर्जितः śrutivarjitaḥ
श्रुतिवर्जितौ śrutivarjitau
श्रुतिवर्जिताः śrutivarjitāḥ
Vocative श्रुतिवर्जित śrutivarjita
श्रुतिवर्जितौ śrutivarjitau
श्रुतिवर्जिताः śrutivarjitāḥ
Accusative श्रुतिवर्जितम् śrutivarjitam
श्रुतिवर्जितौ śrutivarjitau
श्रुतिवर्जितान् śrutivarjitān
Instrumental श्रुतिवर्जितेन śrutivarjitena
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जितैः śrutivarjitaiḥ
Dative श्रुतिवर्जिताय śrutivarjitāya
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जितेभ्यः śrutivarjitebhyaḥ
Ablative श्रुतिवर्जितात् śrutivarjitāt
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जितेभ्यः śrutivarjitebhyaḥ
Genitive श्रुतिवर्जितस्य śrutivarjitasya
श्रुतिवर्जितयोः śrutivarjitayoḥ
श्रुतिवर्जितानाम् śrutivarjitānām
Locative श्रुतिवर्जिते śrutivarjite
श्रुतिवर्जितयोः śrutivarjitayoḥ
श्रुतिवर्जितेषु śrutivarjiteṣu