| Singular | Dual | Plural |
Nominative |
श्रुतिवर्जिता
śrutivarjitā
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जिताः
śrutivarjitāḥ
|
Vocative |
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जिताः
śrutivarjitāḥ
|
Accusative |
श्रुतिवर्जिताम्
śrutivarjitām
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जिताः
śrutivarjitāḥ
|
Instrumental |
श्रुतिवर्जितया
śrutivarjitayā
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जिताभिः
śrutivarjitābhiḥ
|
Dative |
श्रुतिवर्जितायै
śrutivarjitāyai
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जिताभ्यः
śrutivarjitābhyaḥ
|
Ablative |
श्रुतिवर्जितायाः
śrutivarjitāyāḥ
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जिताभ्यः
śrutivarjitābhyaḥ
|
Genitive |
श्रुतिवर्जितायाः
śrutivarjitāyāḥ
|
श्रुतिवर्जितयोः
śrutivarjitayoḥ
|
श्रुतिवर्जितानाम्
śrutivarjitānām
|
Locative |
श्रुतिवर्जितायाम्
śrutivarjitāyām
|
श्रुतिवर्जितयोः
śrutivarjitayoḥ
|
श्रुतिवर्जितासु
śrutivarjitāsu
|