Sanskrit tools

Sanskrit declension


Declension of श्रुतिवर्जिता śrutivarjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिवर्जिता śrutivarjitā
श्रुतिवर्जिते śrutivarjite
श्रुतिवर्जिताः śrutivarjitāḥ
Vocative श्रुतिवर्जिते śrutivarjite
श्रुतिवर्जिते śrutivarjite
श्रुतिवर्जिताः śrutivarjitāḥ
Accusative श्रुतिवर्जिताम् śrutivarjitām
श्रुतिवर्जिते śrutivarjite
श्रुतिवर्जिताः śrutivarjitāḥ
Instrumental श्रुतिवर्जितया śrutivarjitayā
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जिताभिः śrutivarjitābhiḥ
Dative श्रुतिवर्जितायै śrutivarjitāyai
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जिताभ्यः śrutivarjitābhyaḥ
Ablative श्रुतिवर्जितायाः śrutivarjitāyāḥ
श्रुतिवर्जिताभ्याम् śrutivarjitābhyām
श्रुतिवर्जिताभ्यः śrutivarjitābhyaḥ
Genitive श्रुतिवर्जितायाः śrutivarjitāyāḥ
श्रुतिवर्जितयोः śrutivarjitayoḥ
श्रुतिवर्जितानाम् śrutivarjitānām
Locative श्रुतिवर्जितायाम् śrutivarjitāyām
श्रुतिवर्जितयोः śrutivarjitayoḥ
श्रुतिवर्जितासु śrutivarjitāsu